Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 407
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4324 A DESCRIPTIVE CATALOGUE OF (व्या.) श्रीमद्वैद्येशलिङ्गं परममुनिगणैस्सेवितं सत्पदाथैः स्वस्य प्राच्यादिकाष्ठागतयुगमनुभिस्संयुतं लिङ्गरूपैः । नत्वानन्ताख्यशम्भुः परगुरुकरुणाम्भोधिसंसिक्तचेताः श्रीमत्सिद्धान्तसारावलिविवृतिपरं वच्मि गूढार्थसिद्ध्यै ॥ तत्र तावदामर्दकमठनिवासी सकलागमपारदृश्वा त्रिलोचनशिवाचार्यः स्वसन्तानागमसम्भूतकामिकादिसिद्धान्ततद्भेदेन मृगेन्द्राद्यागममालोच्य तत्र शब्दार्थयोस्सामर्थ्येन लब्धप्रमाणश्लोकैरनेकैनिीतार्थ पदार्थत्रययुक्तं सपादचतुष्टयं सिद्धान्तसारावलिनामधेयं ग्रन्थं चिकीर्षितग्रन्थस्याविनेन परिसमाप्तयर्थ निष्कळमूलमन्त्रस्योच्चारणभेदेन तुर्यावस्थाखरूपं शिवमायेन श्लोकेन प्रणमति ओतं येनेत्यादिना । यथा कुविन्दस्य पटकार्य प्रति निमित्तत्वं तथैव येन निमित्तकारणभूतेन व्यापकशीलेन परमशिवेन । इदं प्रपञ्चाकारेण दृश्यमानम् । चरा. चरं चरं चाचरं चेति चराचरम् । End: तथा चोक्तं वरणशिवेन-- - "क्ष्मादिपुमवधौ ब्रह्मा क्ष्मादिमायान्तमच्युतः । क्ष्मादिविद्यान्तको रुद्रः मादी ईशान्तमीश्वरः ॥ सदाव्यः क्ष्मादिनादान्तश्शक्तिः क्ष्माधि(दि)परावधि ।" ' इति वृषभावतरः वृषभश्रेष्ठः । शक्तिकः शक्तितत्त्वान्तव्यापकः ॥ No. 5555. सिद्धान्तसारावलि:-सव्याख्या. SIDDHANTASĀRĀVALIH WITH COMMENTARY. Substance, palm-leaf. Size, 18 x 13 inches. Pages, 338. Lines, 8 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. Jñana and Kriyā Pādas complete. Same work as the above. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430