Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 395
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4312 A DESCRIPTIVE CATALOGUE OF Iucomplete. Similar to the one duscribed under No. 5536. Beginning: अवाच्यात्मस्वरूपाय शिवरूपप्रदायिने । नमस्सद्गुरुनाथाय षट्स्थलब्रह्ममूर्तये ॥ मठस्थलं सदाचारं प्राणलिङ्गसमेतकम् । सिद्धभुक्तं च मुक्तं च शृणु त्वं सर्वतः प्रिये ।। चतुर्मुखं चतुर्लिङ्गं षट्स्थलं शम्भुपूजनम् । आचारं च क्रमादेवि(प्र) वक्ष्यामि महेश्वरि ॥ End: यत्र नैवेद्यनिर्माल्यं सङ्कीर्णकलशादिभिः । नानन्तु क्रियते भक्त्या न तद्गृह्णाति शङ्करः ॥ No. 5540. शैवलिङ्गार्चनम्. SAIVALINGĀRCANAM. Piiges, 24. Lines, 5 on a page. Begins on fol. 8a of the MS. dosoribed under No. 5433 Incomplete. On the worship of Śivalingas. Beginning : ___सर्वाणि पात्राणि अस्त्रेण प्रक्षाळय, अर्ध्याचमनपात्राणि पतिरूपेण निधाय, तत्पूर्व सामान्यार्थ्यकलशं निधाय, तत्पाद्ये शिवकुम्भं निधाय, पाद्यार्थ्याचमनसामान्याया॑दिपात्रेषु भस्म निक्षिप्य, वस्त्रपूतोदकेन सामान्यायकलशमापूर्य, तस्मिन् भस्मचन्दनादिकं निक्षिप्य, मूलेन निरीक्ष्य, अस्त्रमन्त्रेण प्रोक्ष्य, तेनैवाताड्य, कवचेनाभ्युक्ष्य, तेनैवावकुण्ठ्य, सर्वपात्राणि संशोध्य, ततः पूजाक्रमः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430