Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 394
________________ Shri Mahavir Jain Aradhana Kendra Substance, palm-leaf. on a page. ance, old. Complete. Similar to the above. Beginning: THE SANSKRIT MANUSCRIPTS. No. 5538. शैवदीक्षाविधानम्. SAIVADĪKṢĀVIDHANAM. Size, 163 x 14 inches. Pages, 24. Character, Teluga. Condition, good. End: www.kobatirth.org * Acharya Shri Kailassagarsuri Gyanmandir गजाननं चारुविशालनेलं मौजीघरं मूषकवाहनं च । चतुर्भुजं चञ्चलकर्णयुग्मं गजाननं शूलिसुतं भजेऽहम् || एवङ्गणविशेषणविशिष्टायां पुण्यतिथौ मम कायिकवाचिक मानसिक त्रैगुणकाशेषपापनिवृत्तिद्वारा * उमामहेश्वरप्रीत्यर्थं मयोपकान्तलिङ्गधारणोक्तप्रकारनर प्रतिवर्षमास फलयुक्तलिङ्गधारणं करिष्ये । तदनन्तरं गणाधिपतिपूजां करिष्ये । तदङ्गमाचार्यब्रह्मर्त्विग्वरणं करिष्ये । अन्यदृष्टिनिपातं च यत्नद्रव्यं परित्यजेत् । शुद्धद्रव्यसमर्पण लिङ्गाङ्गानां समर्पणम् ॥ इति व्रतसमायुक्तो वीरशैवो विशिष्यति । दीक्षाविधमि (रि) ति प्रोक्तः सर्वतत्त्वात्मकं परम् ॥ 4311 Lines, 7 Appear Colophon : इति वीरशैव धर्मनिर्णये वीरमाहेश्वरप्रकरणे वीरशैवदीक्षाविधानं समाप्तम् ॥ For Private and Personal Use Only No. 5539. शैवदीक्षासङ्ग्रहः. ŚAIVADIKŞĀSANGRAHAH. Substance, palm-leaf. Size, 15 x 13 inches. Pages, 116. Lines, 8 Character, Kanarese. Appear Condition, good. on a page. ance, old. Begins on fol. 1a. The other work herein is Rudrakarṇāṭakabhāsya 59a.

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430