Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 398
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 4315 Beginning : जयतु बसवराजः स्थौल्यनैमल्यपूजः प्रमथगणसमाजप्रोल्लसद्भक्तिनैजः । प्रहृतविनमदार्तिः स्फायदाम्नायपूर्तिः स्थिरदिगमितकीर्तिः श्रीषाधीशमूर्तिः।। अथर्वणे ओं भक्तिसाक्षादृषस्थं मात्रं ब्रह्मणि स्थितमिति भक्त्यास्तबीजमे - वानादिवृषाणां हयमिति भक्त्या कर्मनिष्ठा दृढप्रत्ययचतुरः पादसंज्ञिका इति । सदा सत्यस्य मुख्यं तदभिमुखः सदा नत एव शिरो भवति ॥ धर्मस्त्वं वृषरूपेण जगदानन्दकारकः ।। अष्टमूर्तिरधिष्ठानमतः पाहि सनातनः ॥ पृथिव्यां यानि तीर्थानि सागरान्तानि तानि तु । अण्डमाश्रित्य तिष्ठन्ति प्रदोषेण वृषस्य तु ।। वृषस्य वृषणं स्पृष्ट्वा शङ्करस्यावलोकनात् । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ End: शून्यं शून्यं पुनश्शून्यं त्रिशून्यं पश्यते क्षणात् । सर्वशून्यनिराभासं सामरस्यं तथा भवेत् ॥ श्रीमद्देवपुराणनाटकमहाकाव्येतिहासागमानालोड्य स्मृतितर्कभाष्यभरताद्यानेद(देश)शास्त्राण्यपि । श्रीसम्पादनसिद्धवीरणमहायोगीश्वरः शाश्वतं सर्वानादिषु वीरशैवचरितं चक्रे बुधस्सादरम् ॥ Colophon: इति श्रीमद्वीरमाहेश्वराचार्यवर्यश्रीवीरशैवषट्स्थलमार्गस्थापनाग्रगण्यश्रीसम्पादनसिद्धवीरणाख्यशिवयोगीन्द्रविरचिते अनादिवीरशैवसङ्ग्रहे ऐक्यस्थलं नाम सप्तविंशतिप्रकरणसहितमनादिवीरशैवसारसङ्ग्रहं(हः) समाप्तम्(:) ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430