Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 401
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4318 A DESCRIPTIVE CATALOGUE OP Incomplete. Sets forth the 16 different ways of religiously serving Siva. Beginning : स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् । तावत्त्वं प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधिं कुरु ।। अशेषदेवतारूप भक्तिगम्य त्रिलोचन । लिङ्गेऽस्मिन् कुरु सान्निध्यं मां पाहि करुणानिधे । End: शौर्येण वा शङ्करसेवया वा शाोदरीसङ्गमवाञ्छया वा । पुंसामुषित्वा पुनरेकरात्रं मध्यार्जुने नास्ति शरीरबन्धः ॥ No. 5549. सकलागमसारसङ्ग्रहः. SAKALĀGAMASĀRASANG RAHAH. Pages, 189. Lines, 20 ou a page. Begins on fol. la of the MS. described under No. 5448. Complete. A work giving the substance of several Saivāgamas. Beginning: नमश्शिवाय शक्तयै च बिन्दवे शाश्वताय च । गुरवे च गणेशाय कार्तिकेयाय धीमते ॥ सोमशभौ(म्भु)पुरस्कृत्य समुत्थाय] प्रातस्सञ्चिन्त्य शङ्करम्। यथोद्दिष्ट क्रियाकाण्डं सर्व प्रत्यहमाचरेत् ॥ अथातस्संप्रवक्ष्यामि शौचाचमनलक्षणम् । साधूनां (च) हितार्थाय चतुराश्रमधर्मिणाम् ।। सुप्रभाते(भेदे) ब्राह्मे मुहूर्ते विद्वांस्तु मनसा चिन्तयेच्छिवम् । सत्रिपादत्रिघटिका राज्यन्ते तु दिने दिने । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430