Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 402
________________ Shri Mahavir Jain Aradhana Kendra अन्यत्र -- End: ज्ञानरत्नावल्याम् षोढा विभज्य रजनीं चरमांशे समुत्थितः । यथासंभवमालोक्य दिव्यं दिव्येन चक्षुषा || www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Colophon : परं व्योममयं शम्भुं देशालम्बनवर्जितम् । यद्वा ब्रह्मबिले नादं ज्योतिर्लिङ्गमनाहतम् ॥ अनिधाय मुखे पत्रं पूगं खादति यो नरः । सप्तजन्मदरिद्रस्स्यात् तच्छान्त्यै च स्मरेच्छिवम् ॥ पर्णा पर्णपृष्ठच पार्श्वश्चैव सिरां त्यजेत् । क्रमुकाग्रञ्च पृष्ठश्च त्यक्तान्यञ्च ( न्येन ) सुखण्डितम् ॥ भक्षयेत्तु च ताम्बूलमारोग्यं लभते ध्रुवम् । सकलागमसारसङ्ग्रह रसमाप्तः ॥ Beginning: Acharya Shri Kailassagarsuri Gyanmandir 367-A No. 5550. सर्वज्ञानोत्तरः. SARVAJÑĀNOTTARAH. Pages, 125. Lines, 24 on a page. Begins on fol. 43a of the MS. described under No. 5459. Complete. A Śaivagama work. नमश्शिवाय शक्त्यै च बिन्दवे शाश्वताय च । गुरवे च गणेशाय कार्त्तिकेयाय धीमतें | अतः परं प्रवक्ष्यामि योगमेकाकिनस्तु तम् । शान्तस्य For Private and Personal Use Only 4319

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430