Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 403
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4320 A DESCRIPTIVE CATALOGUE OF युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य तत्त्वतः शृणु षण्मुख ॥ यो ध्याता यच्च तद्ध्यानं तद्वै यो(स्यात् )न प्रयोजनम् । सर्वाण्येतानि यो वेत्ति स योगं योक्तुमर्हति ॥ आत्मा ध्याता मनो ध्यानं ध्येयस्सूक्ष्मो महेश्वरः । यत्परापरमैश्वर्यमेतद्ध्यानप्रयोजनम् ।। मानामानौ समौ कृत्वा सुखदुःखे समे तथा । हर्ष भयं विषादं च स त्यजन् योगमभ्यसेत् ।। End: प्रातरुत्थाय तन्नित्यं देहे देवकमण्डलुम् । तां रम्येण च संशोध्य तथा स्वोदकभस्मना ॥ रौप्यहेमौ तु संशोध्य लेपगन्धमलान्वितौ । ततस्त्वापूरयेत्पश्चाद्वस्त्रपूतेन वारिणा ॥ पाद्यमाचमनं शौचमाचरेत्सततं क्रमात् । न किञ्चित्संस्पृशेत्तावत् यावच्छुष्ककरावुभौ ॥ सुशुष्कपाणिपूतात्मात्येति कार्य यथोचितम् । नान्येन सेवितं वस्त्रं न शय्यां न कमण्डलुम् ॥ न भस्म नाबलापत्यं संसेवेत कदाचन । आत्मशय्यात्मवस्त्रं च जायापत्यं कमण्डलुम् ॥ आत्मनश्शुचिरेतानि परेषामशुचिर्भवेत् । इति सर्वज्ञानोत्तरे कमण्डलुप्रकरणम् ॥ Colophon: इति सर्वज्ञानोत्तरपादस्समाप्तः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430