Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 404
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 4321 No. 5551. सिद्धान्तशिखामणिः. SIDDHĀNTAŚIKHĀMĀNIH. Substance, palm-leaf. Size, 171 x 14 inches. Pages, 362. Lines, 6 on a page. Character, Telugu. Condition, good. Appearance, old. Begins on fol. la. The other work herein is sivapājāvidbāna (Telugu) 182a. Complete with Telugu notes. On the religious duties and observances of Vira-Saivas. On the second day of the dark fortnight of Mākha in the year Vikāri, Kirti Accanna completed writing this manuscript as found in the copy of Bollāļu(?) Cittayya and gave the transcript to Tālābhaktuni Buccitammaya. Beginning: यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गळा । तयोस्संस्मरणं पुंसां सर्वतो जयमङ्गळम् ।। अथागस्त्यवचः श्रुत्वा रेणुको गणनायकः । ध्यात्वा क्षणं महादेवं साम्बमाह समाहितः ।। अद्य ते मुनिशार्दूल समस्तागमपारग । शिवज्ञानकरं वक्ष्ये सिद्धान्तं शृणु सादरम् ॥ अगस्त्यः खलु सिद्धान्तविख्याता रुचिभेदतः । भिन्नाचारसमायुक्तो भिन्नार्थप्रतिपादकः ॥ साङ्ख्ययोगौ पाञ्चरात्रमथ पाशुपतं तथा । एतानीमानि भूतानि नो प्रहास्यानि युक्तिभिः ।। वेदः प्रमाणं सर्वेषां साङ्ख्यादीनां महामुने । वेदानुसरणादेषां प्रामाण्यमिति निश्चितम् ॥ End: य इदं शिवसिद्धान्तं वीरशैवमतः परम् । शृणोति शुद्धमनसा स याति परमां गतिम्।। Colophon: इति श्रीवीरशैवधर्मनिर्णये सिद्धान्तशिखामणौ(णिः) सम्पूर्ण(D) ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430