Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 396
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 4313 End: . इति मन्त्रजपञ्च ब्रह्ममन्त्रैश्च भस्मोद्भळनं कृत्वा, तत आह्निकोक्त. मार्गेण विभूति. No. 5541. शैवविधिः. SAIVAVIDHIH. Substance, palm-leaf. Size, 14% X 14 inches. Pages, 13. Lines, 5 on a page. Character, Telugu. Condition, good. Appearance, old. Begins on fol. la. The other works herein are Sivastotramu (Telugu) 8a, Ambastaka 9a, Balastottarasatanāmavali 11a, Balatripurasundarīpājā krama 13a, Gāyatrībhujanga 22a, Gāyatryakşaradhyāna 23a, Gurudhyānādi 25a, Mantrapallava 27a. Complete. On the religious duties and observances of Saivas. Beginning: आथर्वणब्रह्मविद्यायां महाशैवविधि व्याख्यास्यामः ब्रह्माणो दिवा(क)रो दिवाकरेण देवानामुपदिशन्ति देवेभ्य ऋषय ऋषर्मनुष्यादीनां मुमुक्षुज्ञानात् कैवल्यप्राप्तिर्भवति । तस्य जन्मरहितत्वं साक्षाच्छिवो मे अस्तु सदाशिवोम् इात परमशिवो भवति । धारणं प्रथम, भस्मलेपनं द्वितीयं, प्रणवपञ्चाक्षर्युपासनं तृतीयं, गुरुपरम्परादीक्षा चतुर्थ, रुद्रबीजाक्षमालाधारणं पञ्चमं, तबृत्ति निश्चित्य, गुरुं मानसेन वा माहेश्वरपूजामाचरति । End: ___ गं गङ्गायै नम इत्युदकमभिमन्व्य, अग्निमेति लिङ्गमूर्ध्नि न्यसेत् । रुद्रकाठकैरभिषेचयेत् । सद्योजातमित्यादिशिवोमित्यन्तं षोडशोपचारानर्पयेत् । निधनपतये नम इति पूजयेदिति य एवं वेद । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430