Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 382
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSORIPTS. 4299 No. 5522. शिवप्रतिष्ठातन्त्रम् . ŠIVAPRATIŞTHĀTANTRAM. Pages, 64. Lines, 6 on a page. Begins on fol. la of the MS. described under No. 5449. On the consecration of the image of Śiva in temples in accordance with the Kāraṇāgama. The portion contained in this manuscript deals with the following subjects :॥ १.बेरपूजाविधानम्. ४. लक्षणोद्धारः. २. ध्वजारोहणम्. ५. नेत्रोन्मीलनम्. ३. जलाधिवासः. ६. धान्याधिवासः. Beginning: ततः प्राणानायम्य, एवङ्गणविशेषणविशिष्टायां शुभतिथौ श्रीमधु(दु)मा(म)हेश्वरविवाहोत्सवे प्रकल्पितयागमण्टपे वास्तुदेवतावास्तपूजापुरस्सरं वा(स्तु)होमं करिष्य इति सङ्कल्प्य, शालितण्डुलैर्हस्तमात्रविस्तारं चतुरङ्गळोन्नतं चतुरश्रस्थलं कृत्वा, तस्मिन्नेकाशीतिपदानि विलिख्य, मध्ये नवपदे ब्रह्मजज्ञानमिति मन्त्रेण ओं ब्रह्महोमवर्णाय ब्रह्मणे नमः । Colophon: इति कारणे क्रियापादे प्रतिष्ठातन्त्रे धान्याधिवासनं नाम द्वाविंशः पटलः ॥ End: शिवो मे अस्त्विति । अक्षन्नमीमदन्तेति । एक एव रुद्र यि. (इ)ति । स ब्रह्म इति । नमो नीलग्रीवायेति । यत्र बाणा यि(इ)त्यष्टमन्त्रेण पूर्यादिक्रमेण ध्यानं कृत्वा. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430