Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 390
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 4307 पैतृकं च दशाहं स्यान्नवाहं सौख्यमेव च । सप्ताहं श्रीकरं प्रोक्तं पञ्चाहं पार्थिवं स्मृतम् ॥ तद्वस्त्रं पञ्चधाभज्य मध्यभागे वृषं लिखेत् । वृषभं श्वेतवर्ण तु रक्तास्सर्वे खुरास्स्मृताः ॥ Colophon: इति मकुटागमे पुनः प्रतिष्ठाविधिस्समाप्तः ।। End: ततोऽङ्करापण कुर्यात् ध्वजपूजे(जां) समारभेत् । महातीर्थदिनात्पूर्व सप्तविंशदिनेऽपि वा ॥ एते षट्त्रिंशत्संस्काराश्शिवोत्सवविधिस्तथा । शम्भुना ब्रह्मणे प्रोक्तमिति स्वायम्भुवागमे ।। No. 5534. शीलसम्पादनक्रमः. ŚİLASAMPADANAKRAMAH. Pages, 25. Lines, 20 on a page. Begins on fol. 88b of the MS. described under No. 5101. Complete. On how to cultivate good conduct and religious piety with the aid of various forms of Saivism. Beginning : पुरा कैलासशिखरे नानामुनिगणावृतम् । समासीनं महादेवं गौरी पप्रच्छ भक्तितः ॥ खामिन् सर्वजगन्नाथ शीलसम्पादनक्रमम् । कथमिच्छाम्यहं श्रोतुं भक्त्या वक्तुं त्वमर्हसि ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430