Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 385
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4302 A DESCRIPTIVE CATALOGUE OF Beginning: आराधयामि मणिसन्निभमात्मलिङ्गं मायापुरीहृदयपङ्कजसन्निविष्टम् । श्रद्धानदीविमलचित्तजलाभिषेकैः नित्यं समाधिकुसुमैनपुनर्भवाय ॥ End: चन्द्ररेखाशिखोत्तंसं शरच्चन्द्रायुतद्युतिम् । दिव्याम्बरधरं देवं दिव्यगन्धानुलेपनम् ।। No. 5526. शिवलिङ्गप्रतिष्ठाक्रमः. SIVALINGAPRATISTHÅKRAMAH. Pages, 77. Lines, 22 on a page. Begins on fol. 11a of the MS. described under No. 5291. Incomplete. On the mode of consecrating Sivalingas. Beginning : प्रारिप्सितस्य कर्मणः निर्विघ्नपरिसमाप्तयर्थमादौ श्रीगणाधिपतिपूजा करिष्ये--सुमुखश्वेत्यादि । श्रीमहागणपतये नमः एवङ्गणतिथौ गोत्रश्शर्माहं ममेह जन्मनि पापानामपनोदनाथ] द्वारा श्रीसाम्बसदाशिवप्रीत्यर्थ पाराशर्योक्तवैदिकागमप्रकारेण सपरिवारश्रीशिवलिङ्गविग्रहप्रतिष्ठाख्यं कर्म करिष्य इति मुख्यत्वेन सङ्कल्प्य । End: सर्पस्तम्भनम्-- स्तब्धो भवाहे न चलत्वमुष्माद्देशाद्भवांस्त्वां शपे तार्येण । सत्रे मुक्तोऽसि जनमेजयस्य जरत्कारू(ो)रास्तिकस्ते प्रमाणम् ॥ द्वादशसहस्रजपासिद्धिः. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430