Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 373
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4288 A DESCRIPTIVE CATALOGUE OF मनसोपासनं कार्य हृदये रविमण्डले । भ्रूमध्ये वाथ विप्रेन्द्रैदिकैश्शुद्धवंशजैः ॥ गायत्र्या चैव सततं पञ्चाक्षर्या तथैव च । रुद्रसूक्तैर्महामन्त्रैश्शिवनाम्नां च कीर्तनः ।। End: ____तस्माद्वैदिकोत्तमानां शुद्धवंशजानां ब्राह्मणानां परममङ्गलपरमपवित्र. शिवनिर्माल्यभोजनम् ॥ शिवभक्तिश्शिवज्ञानं शिवनिर्माल्यभोजनम् । शिवलिङ्गार्चनं पुंसां सुलभं सुकृतात्मनाम् ॥ Colophou: श्रुतिस्मृतिपुराणाद्यैर्निर्णीतो भेदवादिभिः । मया प्रदर्शितः किञ्चिद्वैदिकाचारनिर्णयः ॥ सर्वजिन्नामके वर्षे कार्तिकायां(क्यां तु) कुहूदिने । रामाराध्योऽलिखच्छीघ्रं वैदिकाचारनिर्णयम् ॥ No. 5507. शिवधर्मः. SIVADHARMAH. Substance, paper. Size, 12 x 85 inches, Pages, 25. Lines, 21 on a page. Character, Telugui. Condition, injured. Appearance, new. Begins on fol. 140a. The other works herein are Nityaparayaņajapaprakāra la, Saundaryalaharivyākhya 12a, Sáradātilaka 56a. Šā radātilakavsåkhyā t9a, Tantrarāja 162a, Mantramahōdadhi 175a, Saundaryalaharivyākhyā 1978. Breaks off in the 5th Adhyāya. On the various details connected with the worship of Siva. Beginning: मेरुपृष्ठे सुखासीनमृषिसङ्घस्समावृतम् । लोकानुग्राहकं शान्तं सर्वज्ञं नन्दिकेश्वरम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430