Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 379
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4294 A DESCRIPTIVB CATALOGUE OF भासनमन्त्रः पृथिव्या मेरुपृष्ठ ऋषिः, जगती छन्दः, सुतलकूर्मो देवता, ममासनब्रह्मासने विनियोगः । आसनं चापि देवेभ्यश्शिवकर्म समारभे । पृथ्वि त्वंय इंत(त्वया धृता)लोके(का) देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ।। End: साध्यं ज्य)त्रिवर्तिसंयुक्तं वह्निना योजितं प्रियम् । गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरापहम् ।। लिङ्गमूर्ते दीपं समर्पयामि ॥ No. 5515. शिवपूजाविधिः. ŚIVAPŪJĀVIDHIH. Pages, 4. Lines, 7 on a page. Begins on fol. 36a of the MS. described uuder No. 2854. Incomplete. Similar to the above. Beginning: सर्वाधारे धरे देवि त्वद्रूपां मृत्तिकामिमाम् । ग्रहीष्यामि प्रसन्नात्मा लिङ्गाथै भव सुप्रमे ।। हराय नम इति मृदाहरणम् । महेश्वराय नमः-- सङ्घटनम् । श्रीरुद्रजपेन यथाशक्ति लिङ्गं कृत्वा, निधनपतये नम इति पीठे निधाय । End: ____ अथ पूर्वाद्यष्टदिक्षु मध्ये च क्रमेण वामदेवायै नमः, ज्येष्ठायै नमः, रौद्यै नमः, काल्यै नमः. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430