Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 374
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TÄÉ SANSKRIT MANUSCRIPTS 4289 तेषां मध्ये समुत्थाय ऋषिब्रह्मसुतोत्तमः । सनत्कुमारस्सुतपाः पृच्छति स्म यथाविधि ।। नन्दिकेश्वर उवाच-- श्रयतामभिधास्यामि सुखोपाधर्म(यं महाफलम् । परमं सर्वधर्माणां शिवधर्म शिवात्मकम् ॥ End: वामकान्तार्धदेहाय ईशानाय नमोऽस्तु ते । य इदं कीर्तयेत्पुण्यं प्रासादाध्यायमुत्तमम् ॥ सर्वकामविनिर्मुक्तश्शिवसायुज्यमाप्नुयात् । सर्वपापविनिर्मुक्तश्शिवलोकमवाप्नुयात् ॥ Colophon: इति शिवधर्मशास्त्रे प्रासादविधिर्नाम चतुर्थोऽध्यायः ॥ लिङ्गमूर्तेर्महेशस्य शिवस्य परमेष्ठिनः । स्नानकाले प्रकुर्वीत जयशब्दादिमङ्गलम् ॥ स्नानं शतगुणं ज्ञेयमितरस्मान्न संशयः । कपिलापश्चगव्येन कुशवारियुतेन च ॥ No. 5508. शिवधर्मः. SIVADHARMAH. Pages, 5. Lines, 21 on a page. Begins on fol. 266a of the MS. described under No. 118. Contains only the first Adhyāya. Same work as the above. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430