Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 352
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org ईश्वर: THE SANSKRIT MANUSCRIPTS. सर्वलोकहितार्थाय योगिनां लक्षणाय च । मन्त्रतन्त्रक्रियारूपं त्वया प्रोक्तन्तु विस्तरात् ॥ पुंसामनुग्रहार्थाय ज्ञानिनां मुक्तिकारणम् । शिवज्ञानं परं गुह्यं संक्षेपाद्वद मे प्रभो ॥ Acharya Shri Kailassagarsuri Gyanmandir अथातस्संप्रवक्ष्यामि यत्त्वया परिचोदितम् । तत्सर्वं हि समासेन श्रूयतामपि षण्मुख || साधकानां हितार्थाय भुक्तिमुक्तिप्रदायकम् । वातूलाख्ये महातन्त्रे दध्नो घृतमिवोद्धृतम् || शुद्धो भवति लोके तु प्रायश्चित्तविधानतः । व्रतस्य तु क्रियालोपे नियमस्य विलोपने गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति । सामान्यं मिश्रकचैव शुद्धं वीरं चतुर्विधम् ॥ तत्सर्वं हि समासेन तव प्रोक्तं षडानन । तत्त्वादिकीलकान्तानां पटलानां दश क्रमात् ॥ शैवशुद्धाख्यतन्त्रस्य कथितास्तव सुव्रत । 4267 Colophon : इति श्रीवातूलतन्त्रे शुद्धाख्ये सहस्रग्रन्थसंहितायां मन्त्रकीलपटलो For Private and Personal Use Only दशमः ॥ ये सर्वशैवाधिकवीरशैवाः परं विधिज्ञानसुवीरमार्गे । प्रवर्तयत्य(न्त्यं)द्य(व्य)यभक्तियोगांस्तेभ्यो नमो विश्वपवित्रकृद्भयः ॥ यथा मन्त्रं समुच्चार्थ न त्यजे मन्दिरे । यथा मन्त्रं च लिङ्गं च मेलनं प्राणलिङ्गिनाम् (?) ॥

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430