Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 362
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 4277 A treatise on the essentials of the Vira-saiva religion. The author of the commentary is Sõmanātha. Beginning: ईशानं परमानन्दं पुमिन्दुवदनामयम् । अनादिनिधनं देवं वन्दे मुग्धेन्दुशेखरम् ॥ केशकेशवरूपैर्यस्सृजत्यवति हन्ति च । तं गणेशमहं वन्दे स्मृतिमात्राघनाशनम् ॥ जयतु बसवराजः स्थौल्यनर्मल्यतेजाः प्रमथगणसमाजप्रोल्लसदृत्तिबीजः । प्रहृतविनमदार्तिः स्था(स्वा)यदाम्नायवृ(पू)र्तिः स्थिरदिगमितकीर्तिः श्रीषाधीशमूर्तिः ॥ जय बसव बसव इति । इदानी कलियुगे शिवभक्तिमुद्धर्तु वृषभ एव बसवादिदेवो जातः । वृषभस्य बसवनामत्वं कस्मात्कारणादासीत् ! वृषभस्यैषा प्रक्रिया-वृषभः । ऋतोऽत् । वृतवृतोत् । कृत्वा कामेन हृत्वा व्यामेन धृत्वा भामेनेति लक्षणात् । सकलश्रुतिस्मृतीतिहासागमपुराणोक्तप्रकारेण भृङ्गिरिटिघण्टाकर्णसुकेश्युपमन्यु . . . . महादेवशब्दनिर्वचनेत्येवमादीनि पञ्चविं. शतिप्रकरणानि दर्शयिष्यामः । End: शिवेन पूजितः को वा वदन्तु प्रतिवादिनः ॥ सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । सर्वस्मादधिकं रुद्रं भवार्चय मुने प्रभुम् ॥ Colophon : इति श्रीवीरशैवसारोद्धारे बसवराजीये सोमनाथभाष्ये सर्व सम्पू. र्णम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430