Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 367
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4282 A DESCRIPTIVE CATALOGUE OF Colophon: इति श्री(वीर) शैवागमे सहस्रकोटिसंहितायां लिङ्गधारणभिक्षापात्रविधिजातिभेदरहितं नाम षड्विंशति पटलः । No. 5499. वीरशैवागमः. VÍRAŠAIVĀGAMAĦ. Substance, paper. Size, 115 X 8 inches. Pages, 186. Liner, 18 on a page. Character, Telugu. Condition, good. Appearance, new. Begins on fol. (la. The other work herein is Virāgama (Uttarabhāga) 70a. Patalas 1 to 28. Similar to the above. Beginning: श्रीदेव्युवाच शैवं पाशुपतं वामं वातूलं च चतुर्विधम् । तत्परं शैवमित्युक्तं सौम्यं रौद्रं हि शाम्भवम् !! सौम्यं पञ्चविधं ज्ञेयं भूततन्त्रं च गारुडम् । वामं दक्षिणसिद्धान्तं सादाख्ये तु विनिर्गतम् ।। End: तस्माच्छिवाज्ञया लोके मनुष्याणां महात्मनाम् । लिङ्गधारणमात्रेण शिव एव न संशयः ॥ Colophon: इति श्रीवीरशैवागमे प्राणलिङ्गधारणभिक्षापात्रविधिजातिभेदरहितं नामाष्टाविंशति पटलः ।। * ला(ना)कुलम् इति पाठान्तरम्. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430