Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 370
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUBORIPTS. 4285 लिङ्गाङ्गसङ्गिन]ष्वधिकः(षट्स्थ)लज्ञानवान् पुमान् । तस्मादप्यधिको नास्ति त्रिषु लोकेषु सर्वदा ॥ End: तुलसी वत्सरं कुर्यात् बिल्वं षण्मासमेव च । सुपञ सप्तरात्रं तु करवीरं दिनत्रयम् ॥ मल्लिका दिनमेकं तु चम्पकं याममेव च । द्रोणपुष्पं त्रिपादं च पुष्पपूजाविधिक्रमः ॥ No. 5503. वीरागमः. VIRAGAMAH. Pages, 10. Lines, 6 ou a page. Begins on fol. la of the MS. described under No. 831. Incomplete. Similar to the above. Beginning : श्रीपार्वत्युवाच वीरागमरहस्यं तु वीरशैवमहास्थलम् । तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे परमेश्वर ॥ ईश्वर उवाच मठस्थलं सदाचारं प्राणलिङ्गसमेतकम् । सिद्धिं भुक्तिं च मुक्तिं च शृणु त्वं सर्वदा प्रिये ।। End: परश्रियं परार्थं च वर्जितो(र्जयेत् )भावशुद्धिमान् । लिङ्गशिष्टनियुक्तात्मा माहेश्वरमिदं स्थलम् ॥ ध्रुवं ते राजा . . . ध्रुवम् । धनकनकसमृद्धिर्धान्यमश्वाभिवृद्धिर्युवतिजनसमृद्धिः पुत्रपौत्राभिवृद्धिः । परिजनपशुद्धिः कौशलं धर्मसिद्धिस्तव भवतु समस्तं मङ्गलं शाश्वतं च ॥ 865 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430