Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 350
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 4265 वीराद्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् । अखण्डानन्दरोलम्बझङ्कारप्रतिमानकम् । अनाहतस्य यच्छब्दं घण्टानादं प्रकल्पयेत् ॥ आगमार्थ तु देवानामिति घण्टानादं कृत्वा देहो देवालयः प्रोक्तो जीवो देवस्सनातनः । त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् ।। आत्मा त्वमित्यष्टपुप्पार्चनम् । End: प्रदक्षिणनमस्कारान् समर्पयामि । अथ प्रार्थना बोधात्मं बुधरञ्जनं भवहरं भूम्यादिकल्पप्रदं बुद्धं भ्रूयुगमध्यसूक्ष्मममलं भूतादिसंवेष्टितम् । सर्वात्मं सगुणं समानरहितं सिद्धिप्रदं श्रीकरं वन्दे श्रीशिवराययोगिमवधूतेशं परं निर्गुणम् ।। यथा भक्तिस्तथा भक्तिर्यथा पूजा तथा फलम् । यथार्थमिति सर्वेषां कार्याणां च न संशयः ॥ Colophon: इति श्रीकेशवावधूतगुरुकरकमलसञ्जातरञ्जिततच्चरणकमलसमाराधितनिरन्तरज्ञानयोगामृतस्वानुभवानन्दविख्यात श्रीचिदानन्दकेशवावधूतविरचि - तमात्मगुरुलिङ्गाष्टाविंशोत्तरशतसहस्रनामपूजासहितषोडशोपचारपूजाविधानं संपूर्णम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430