Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ ॐ अहं नमः। महाकवि पंडित श्रीसुन्दर-गणि-प्रणीता स्वोपज्ञ-वृत्त्या च सुशोभिता श्रीचतुर्विंशतिजिन स्तुतिः। श्री युगादिदेव स्तुतिः । (शार्दूलविक्रीडितं वृत्तम्) नित्यानन्दमयं स्तुवे तमनघं श्रीनामिसनुं जिनं, विश्वेशं कलयापलं पर-महं मोदात्तमस्तापदम् । नित्यं सुन्दर भाव भावितधियो ध्यायन्ति यं योगिनो, विश्वेऽशंकलयामलं परमहं मोदात्त-मस्तापदम् ॥१॥ ते यच्छन्तु जिनेश्वराः शिवसुखं त्रैलोक्यवंचक्रमां, ये भव्यक्रमहारिणोऽसमयशोभावर्द्धनाः कामदाः । तन्वाना नवमङ्गलान्य-नवमाः श्रीसंघलोके सदा-. ये भव्यक्रमहारिणोऽसमयशो मा वर्द्धनाः कामदाः ॥२॥ श्रीसार्वप्रभवा भवस्य विभवद्भावारिभेदे भृशं, गी-णिप्रखरा सतां प्रतनुतामत्यन्तकामासुहृत् । पापच्यापहरा धुताऽपिनिकरा संद्धीकराऽमोदितोवीर्वाणप्रखरा सतां प्रतनुतापत्यन्तकाऽमासुहत् ॥ ३ ॥ देयाच्छं श्रुतदेवता भगवती सा हंसयानासना,

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51