Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 32
________________ मानन्दो येतानि ये विश्व सुविधीन शोमनाचारान् तत्त्वा विस्तार्य शिम ययुः,स्वाशारमायाः सनिशान्ते- सहे निभृतप्रभावनिकराः निभृता निवासमा कान्तिर्यस्यामवनी धगयां तस्याः कं सुखं राति ददति ये ते मुक्तिमुखपदा हति भावः । विज्ञातमोदान् विहेभ्योऽतमः पुण्यं ददति ये ते तान् ॥२॥ हे जिननाथ ! ते नव बाखी मुदं देयात् । सघस्तकालं गांगदमक्षा अंगाया इदं गार्ग दकं नीरं तद्वदमला भवपराभूतिप्रदा भवस्य पराभूति पराम नथति छिनति । अनापिला शुद्धा सन् प्रधानो योगः सयोगः तस्यागानि प्रा. णायामादीनि ददातीति, तस्य सम्बोधनम् । कामला काम लुनातीति । चमबपरा मोचपरा,भूतिप्रदाना भूतेः प्रदानं यम्यां सा । अषिला न विद्यते पिक२कं यस्यां सा ॥३॥ बरखा हंसी श्रासनं यस्याः सा । अमर हिता रोगरहिता बित्रासितारा वित्रासितं भारं अरिसमूहो यया सा । अजरा निर्मिता श्री शान्तिः निर्मिताकता अभियाः मलदम्याः शान्ति र्यया सा । बरला वर खाति दत्ते या सा । सदासना अमरहिता अमरेभ्यो हिता वित्रा विद्ज्ञानं त्रायते या सावित्रा । खिता उज्ज्वला राजरा राजाचन्द्रस्तद्वत् रा रीप्ति यस्याः ॥ ४॥ श्रीविमल-जिन-स्तुतिः । (पृथ्वी छन्दः) जगज्जनितमंगल कलितकीर्निकोलाहलं, नवानि विमलं हितं दलितविग्रहं भावतः । सुखानि वितरत्यलं चरणपंकजं यस्य सद, नवानि विमलं हितं दलितविग्रहं भावतः ॥१॥ जिना अनितविस्मया जगति विस्फुरस्कीर्तिमि जयंति कलमामलाः शमनदीनसादायिनः । यदंत्रिवरसेवया मुखपशासि भव्या जनेऽ-- जबम्ति कलमामला शमनदीनवादा यिनः ॥२॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51