Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown
View full book text
________________
हे वालम ! मायो ! मतं मागम । कीदृशं मिनेनहतं विनाशनं वि. कारहरे बमिसम्मानमला ग्रेन तत् । धनेन सह अशनं वितरत् । कीदशेन विकतिना विशेषण कृतिना कोहरां श्रायामलं आयेन लामेनाऽमलं ॥ ३ ॥
'गौरी शिवं रचनात् । कोदशी विभत्तमसमानता विभूतमा गजानते नंता । मुमतिभूः इतारा इसं गतं प्रारं यस्याः, श्रदरा योऽसुमति प्राणिनि हिनं करोति । कोहग विभूत्तमममा विशिष्टं यत् भृत्तमं स्वर्ण नत ममा। अनता भरिनारादरा भार स्वर्णे तारे कप्ये च पादरो यस्या सा ॥ ४ ॥
श्रीनमि-जिन-स्तुतिः।
(शिखरिणी वृत्तम् ) नाग नाई नानामयमयहरं विश्वविदुरं,
सदा मन्देऽहं शमदमकर तारकमलम् । नवन्तीन्द्राः सर्वे यमिह सुख हे शुभ ! दृक्षा
पदारं मन्दे शमद-मकलं तारकमलम् ॥१॥ विनम्यहं वीहंतमिह तत मोहापहमहं,
श्रयेऽसंसारेशं सदमरहितं कामदमरम् । मविम्यो यो दत्त गुरुतरमहो ! सर्वविपदा
भये संसारेशं सदमरहितं कामदमरम् ॥ २॥ सुसं दियाद्वाणी तव जिनपते ! धौसकलुषा,
क्षमासाराऽकाराऽखरकरसमानो-भतिकग । समस्तोमध्यसे जन-जनज-बोधेव (१) गुरुणा,
धमासाराकारा स्वस्करसमानोबतिकरा ॥ ३ ॥ क्रियात् काली साऽलं कमलनिलया लाभमतुलं,
सुपामाधारा भाजितपरगदा राजितरणा ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51