Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 41
________________ यजन्ति यानत्र नरामरेशा, विराजिनानोदितमानताराः ||२|| जिनेश! वाहते वरनीस्यमे-या देयादमंदानि हितानि कामम् । विस्तारयन्ती ददती च विषा, देया दमन्दानिहितानिकामम् । ३ यक्षाधिपः पातु सहस्तियानो, विभातिरामोऽहितकत्सुरावः। श्रीसंघ रक्षा करणोधतो यो, विभाति रामो हितकुत्सुरावः ॥१॥ ब्याख्या--श्रीमल्लि ईडे स्तुवे । विभामयं कांतिमयं योगेन विभासमान यो मोहबत निराकरोत् , विभामयं विशेषेण भामस्य कामस्य या श्री यंत्र । गवि पृथिव्यां भया रुचाऽसमानम् ॥१॥ ते जिना जयन्ति । कीदृशाः विराः विशिष्टा रा दीप्ति येषां से । मोदि. नमानतारा: नोदितः स्फेटितो मानो यैस्ते, नोदितमानाश्च ते ताराब नो-. दितमानताराः यान् नरामरेशा यजन्ति । कीदृशाः विराजिमानोदितमाः विराजिनी नानाप्रकारा उदिता मा येषो ते विराजिनानोरितमाः। पुनः किसक्षणाः नताराः नतं प्रारं येभ्यस्ते नताराः ।। २॥ हे जिनेश! ते तव वाक् हितानि देयात् । वरनीत्या मातु-मशक्या । भ. मंदानि गुरूणि कामं भृशं । कीदृशी दमं विस्तारवन्ती । वानिहिता दानिभ्योहिता निकामं ददती। पानिनां प्राणिनां काम वांछितं ददती ॥ ३ ॥ स यचाधिपः पानु । किंलक्षणः विभातिरामः विभया कान्या अतिरामा श्यामः "स्यादामः ऐयामतः श्यामः" । अहितकृत् रिपुच्छेदक सुरावा शोभनशब्दः सः कः यो विभाति शोमते रामो रम्यः हितकृत् सुरावः मुरान अवतीति सुरावः ॥ ४॥ श्रीमुनिसुव्रत-जिन-स्तुतिः । (पृथ्वी छन्दः). नमामि मुनिसुव्रतं जिनमिनै र्नुतं विनमै जरामरणमेदिनं शमितमानवायापदम् ।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51