Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 45
________________ नित्यं भक्ति जुषे जिनवज ! महानन्दं तमात्मालयं, मयं देहि विमोदितं वितमसं सारं समस्ताधिकम् । भीति यंत्र न जन्ममृत्युजनिता योगीश्वरैः सर्वदा ___ मह्यं देहिविमोदितं वितमसंसार समस्ताधिकम् ॥२॥ प्राणीत्राणपरायणा जिनपते ! ते भारती पातकं, धीराऽवद्यतु देव ! मे नवरसाऽपाग गमाराजिता । तापं हन्ति सुधेव या हतमला भव्यांगनाल्लसद्, धीराऽवद्यतु देव मेन ! वरसापा रागमाराजिता ॥३॥ यामा कंदफलावली श्रितकरा सिंहासनाध्यासिनी, विश्वांवावरताऽऽम्रपादपरमालीना सुनारोचिता । विनवातहराऽस्तु सा निजगुण श्रेणीभृत-प्रोल्लसद विश्वाम्बावरताम्रपादपस्माऽऽलीना सुतारो-चिता।।४।। व्याख्या-यःराजीमती तत्याज। कीदृशी अजितकामरामवपुषं जित कामन रामं वपु यस्या म्नां । गीतरागादरा गीती प्रसिद्धो गगादरौ यस्यास्तां । राजी• । किलक्षणा मुक्ति इतरागादरां गनरागाचासी अदरा च निर्भया तां यादवानां तस्या कृतनुतिः अजः जन्मरहिनः, कीदृशी मुक्तिब, अजिसकामरां अजितका चासी अमरा च मरणरहिता तां अवपुषं अवं तेजः पुष्णा नि या तां योगी ॥१॥ हे जिनब्रज : महयं मे तं महानन्दं देहि । भाल्मालयं आत्मनः स्थानं कीदृशं विभोदितं विभया उदितं, वितमसं निष्पापं, सारं समस्ताधिकं महयं पूज्य हे हिविभो : देहिनां स्वामिन् ! अदितं अखंडितं वितं विशिष्टतो यत्र तं । असंसारं न विद्यते संसारो यत्र नं । समस्ताधिकं सम्यक् अस्तो निराकृतः श्राधि यंत्र तं ॥ २ ॥ हे जिनपते ' ते तब भारता पातकं भवतु । हे देव ! मे मम नबरसा

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51