Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown
View full book text
________________
प्रदत्ते यस्सद्वषः पर-मदहरं हवमानसा,
मतं पाताव्यानरममलमानन्द्रमवरम् ॥ ३ ॥ सुखं दधात् सा मे विशदमिह चक्रायुधधरा
सुरीत्यताऽश्री-राकृतिसुरचितारातिविमया । उपांत्ययारूढा नमसि शशिनो या प्रवरया,
सुरीत्यक्ता भीरा कृतिसुरचिता राति विमया ॥४॥ व्याख्या-नित्यं पर जिनं महामः पूजयामः । तमसा हन्तारं विदलित कन्दर्पाकलं कलायितुमशक्यं । कीदृशं विदलिता विकशित कलायाः केलि यंत्र तं अकडं मदरहितं । कहङ्मदे ॥१॥
इंसस्य परमात्मनः पारामं कृतं कमलाना आधारादीनां मानं यत्र तन । राज्यं सारामं भीरम्यं कृतकं अलं आनन्दितरसम् ॥ २ ॥
भव्यान् पातात् पतनात् रक्षतु। अरं अमलमानं भव्यानरं भविनां श्रा. नान् प्राणान् राति दत्ते यत् । यन् आनन्दं प्रदते । मतं रक्षाप्रदं श्रमलं आमान रोगान् लातीति ॥ ३ ॥
चक्रायुधधरा चक्रेश्वरी सुरी मे सुखं दद्यान् । कीटक त्यक्ता ऽश्री: त्यक्ताऽ लक्ष्मीः आकृतिसुरचिता-अराति विभया आकृत्या सुरचितं निष्पादित अरातीना वैरिणां विशिष्टं भयं यया सा । या प्रवरया विभया कान्त्या शशिनश्चन्द्रस्य अपांराति दो। कीर सुरी त्यला सुयुक्तिमहिता श्रीरा लक्ष्मीप्रदा कृनिसुर चिता कृतिमिः सुरैश्चिता व्याप्ता ॥ ४ ॥
श्रीमल्लि-जिन-स्तुतिः।
(शालिनी छन्दः) भीमलिमीडे कसनीलकायं, विभामयं योग विमासमानम् । निराकरोन्मोहबलं धणेन, विभामयं योगवि माऽसमानम् ॥१॥ जयन्ति ते बस्ततमोविकारा, विरा-जिना-नोदितमानतारा।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51