Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown
View full book text
________________
कर्मधारयः॥१॥
निर्मशारामं अपार गतवैरिममूह भंदमानोपयुक्र कल्याणमालासहितं । कीदृशं संयमं अविशत अशमं अपारंभं गतारंभं दमालोपयुक्तं दमस्य अलोपेन
युक्तं ॥ २ ॥
जिनामा मतं कर्तृ । कीदशं असमो लयोऽलंकारो भूषणं यस्य तत् । , आयामेन तारं उज्ज्वलं यत मनं आश्रितानां श्रलयानं अपध्यानोबम हरति । कारमाकाः श्रियो न राति न दत्ते किन्तु सर्खा अपि । यामतारं वामतां यमममूहतां राति दत्ते तत ॥३॥
सा नगदत्तादेवी मम मुदे भवतु । शिचित-वैरिवर्गा या महिनीवाहनमंगीकरोनि । कलयतीनां नराणां बताशा । असिना नारा उज्ज्वला अतिजाता कुमीना ॥ ४॥
श्री अर जिन स्तुतिः ।
__ (शिखरिणी छन्दः) सदारं तीर्थेशं तमिह तमसा-मुत्तमतम, ___ महामो हन्तारं निदलित-कला-केलिम-फलम् । निहत्योच्चानं विशद ममजापावलमहो!,
महा-मोहन्तारं विदलितकलाकेलि मकलम् ॥१॥ जिनानं-चाम स्तान् विशदमभजन ध्यानमिह ये,
सदाहंसारामं कृत-कमल-मानन्दितरसम् । जहू राज्यं प्राज्यं सुरनरभृताज्ञी च सहसा
मदाह साजरामं कृतकमलमानन्दितरसम् ॥ २॥ जिनोतं व्यक श्री निचितमनमापनि,
मतं पाता-व्यान-रममावन्द्रमवर

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51