Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 38
________________ .२४ श्रीकृम्यु-जिन स्तुतिः (मालिनी :): प्रणमत भवमीतिच्छेनकं कुन्यु-मामा जिन-मिन-मितमानं मावधानं दधानम् । सुरनरनुतपादं विनदैत्य प्रणाशे, जिन-मिनमिसमान मावधाऽऽनंदवानम ॥१॥ जिननिचयमुदार नौमितं प्राप्नपारं, विशदशम-मपारं भंदमालोपयुक्तम्.। वचनमिह यदीयं संयम गति सदयोs विशदशम-मपारंभ दमालोपयुक्तम् ॥ २॥ वितरतु मतिभारं मेति-भारं जिनानां , मतमसमऽलयाऽलंकार-मायामतारम् । हरति यदिह वेगादाति नोवाश्रिताना मतमसमऽलयालं कारमा यामतारम् ॥ ३॥ . पुति-तति निभृताशा सौग्मी वाहनं या, कलयति नादत्ता शासिता-राति-जाता। भवतु मम मदे मा मर्चदोदारदेहा , कलयति-नर-दत्ताशाऽसि तागऽतिजाता ॥४॥ व्याख्या हे जनाः ! कुन्धुंजिनं प्रणमत। इनं इतमानं, गनाहंकारं सालभानं अप्रमत्तं भाभाः कान्ती दधानं जिनं नारायणं अंतरायदैत्यनारो इनमित, मानं ए: कामस्य नमितं मानं प्रमाणं येन स तं । पुनः किलक्षणों सावधानदभानं यह अवधेन अहिंसालक्षणेन वर्तते इति सावधः भानन्दस्य पानं पश्चात

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51