Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 42
________________ भारन्ति जनपारनं भवननायकं यं हि दु* बरामरणमेदिनं शमितमा नपा-धामदम् ॥१॥ जना निजमनो-हिये जिनपती-नरं निर्मलान, नवन्ति सुकृतादरान विशदकेवलभीवरान् । भये परिभवंतु वै विभवदायकाबायकान् , न पन्ति सुकृताऽदरान विशद के बलश्रीवरान ॥२॥ जिनेन जननापहं जनित संवर श्रीवरं, कृतं विकृतिनाशनं दमितमानमायावलम् । मतं वितरदुचकैः सह धनेन मामा-भ्यलं, कृतं विकृतिनाशनंदमितमान मायामलम् ॥३॥ स्फुरस्कमलराजिता रचयताच गौरी शिवं, विभूत्तमसमानता सुमतिभूरिताराऽदरा । करोति हितमत्र या प्रवरगोषिकावाहना, विभूत्तमसमाऽनताऽसुमति भूरितारादरा ॥४॥ व्याख्या-अहं मुनिसुव्रतं नमामि । कीदृशं जरामरणमेदिनं शमितमानपाधामद-मानश्च बाधा च पदश्च मानबाधामदा. शमिता मानयाधामदा येन तं। ते कं? शमितमाः साधवो यं म्मरन्ति । कीदृशाः ? नवाः नवीनाः कीदर्श धामदं तेजोदायकं पुनः कीदृशं दुजरामरणमेदिनं दुर्जरो योऽमोरोगः रणः संग्रामः तद्रूपे मे नक्षत्रे दिनं दिवसरूपं ॥१॥ ' ये जनाः जिनपतीन् निजमनो नयन्ति । कीदृशान सुकृतादारान पुण्यादरान् विशदायाः केवलभियो वरान् , ते जना भवे संसारे परिभवं न यान न प्राप्नुवन्ति । कीदृशान् सुकृतो निष्पादितोऽदरो मोक्षो यैस्ते सान् । कोदारी भवे विशदके विशत् अकं दुःखं यत्र । बलं च श्रीश्च ताभ्यं बरान रम्यान् ॥२॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51