Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 37
________________ पपरोऽववाद स-माता श्रीयशान्तिः सतां, बन्यो परदामराभितरो राबावली शोमितः । या जीवन्त हापरे नेवितरे तुष्टः पराया थियो। पईन्यो बरदाऽमराजित करो राजा बलीयोऽमितः ॥४॥ पाल्पा-हे शान्तेनोदितमार ! के के बुधाः परमं सौख्यं न समन्ति ? अपितु पर्ने । भवंतं स्तुत्ला, कीदृशं तारकलया रम्यकलया, धारामनामोद-पारा चोषी तस्था अनान प्रामोदयतीति । पुनः कीदृशं कामानिशान्तौ नाम इति सत्ये, उदकं नीरं हे शान्तेन ! शान्तानां मुनीनां इन स्वा. मिन् ! हे उरितमार ! उदिता मां नियं राति पदातीति । हे नारक ! हे लयाभार ! हे मज ! जन्मरहित ॥१॥ ते पहन्तो जिना मोदं वदतां कीदृशाः जनितानवप्रशमनादाः जनितः अननः प्रसमस्य नादो यैस्ते नाम । साभावरा लाभश्च अवश्व तौ राति ददति ये। मोदन्ते हर्षन्ते । जनितानवप्रशमनाः अनिर्जन्म तानवं कृशत्वं ते प्रशमयन्ति इति । दानामसाभावरा:-दानेन अमंला भयावराः प्रधानाः ॥१॥ सिद्धान्तो जीवात् । कीदृशः हितभावरोगविसरः वितछिनो भावरोगविसरः समूहो येन सः । पुनः कीदृशः जन्मप्रभारामक: जन्मनां प्रभारसमूहः लत्र भमकः रोगसमः भक्तिभावरा अंदिता अखंडिता या मा कान्तिः तयावरः, पनि पृषिव्यां ससेजम्मप्रभारामकः सरोजन्म कमलं तस्य प्रभावत् रामको रम्यः निर्मला मादि स्व नानार्मसमूहरम्यः परवाविमद स्फेटकः निष्पनः अन्तो सत्ता मूर्दन्यो मुकुटः बरेणदाम्ना राजितो करौं यस्य सः । 'यक्षः पुण्यअनो राजा' इत्यनिधानतः। राजाबली-यचणि तया शोमितः दंडच्छो घरतीस तुषः, इह अमू श्रियो वितरेत् दंत । कोहशा परवाचौ श्रमरचितः अमराजितब सुखं राति दो यः सः । पश्चात्कर्मधारयः। राजा 'बचाधिपः बस्तीमा पसिना प्रभुः अमितः खामस्त्येन H४॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51