Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 34
________________ श्रीअनन्त-जिन-स्तुतिः । (द्रतविलंबित बन्दः). अतनुतापद-मेन-मदारुणं, जिनमनन्त-मनन्तगुणं श्रये. अतनुता-पदमेन मदारुणं, य इह-मोह-महो ! विभुरस्मयम् ।। १.॥ अशमिनो मतिदानरमाभृतः, . . शमयता-जिनराजगणः स नः । अशमिनोऽमतिदानरमाभृतः, ममजयय इहात्मरिपून क्षणान् ।। २ ।। अकृतकं दलिनाहितसम्पदं, जिनवरागम-मेन-मुपास्महे । अकृत कं दलिताऽऽहितसंपदं, य इह वादिगणं न पदाग्शिनम् ॥ ३ ॥ समरसादितदानवतानवाऽ-- वतु नतान् धृतदीप्तिरिहाच्युता । . समरसाऽदितदा नवताऽनवा, सदसि चापकरा हयगामिनी ॥४॥ व्याख्या---एनं अनन्तं जिनं अहं श्रय संवे। किलक्षणं अतनुनापदं . तनोः कामस्य तापं ददातीति तं । अदामग्ण अस सौम्य एनं कं ? यो विभुमहिं । अहो ! इति आश्चर्ये अस्मयं निरहंकारं अतनुत अकृत, किलक्षणं अपदमनमदारुणं अपगतो दमो यस्मात् स: अपदमः तसा इनः स्वागी । मदेन अहमः महामणः अपदमेनश्वासो मदारुणश्च तं ॥१॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51