Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 33
________________ मस जिनवोदित अति विस्कुरद वादिसत् , समाऽजित-मसंषनं परमताप यामरम् । मनोमिलपिता ददमरसुरासुरमेक्तितः, समानित-मलं धनं परमतापहं यामरम् ।। ३ ।। शरासनवरासिभृजयति जात-मोदासदा, पराऽमरहिताऽऽयता सुरवराजिता रोहिणी । विश्वसुरमी-महो। मुरुचिराक्षमालाधरापराऽपरहिताऽऽयता सुरवराजितायोहिणी ॥४॥ म्याख्या-अहं तं विमलं नवानि स्वीमि । दलितविग्रहं विकसितम. रीरं भावता शुभभावात् यस्य चरणपंकजं सुखानि नवानि विनरति दत्त । - दृशं दलितो विग्रहः संप्रामो येन तत् । कीदृशस्य यस्य भावतः कान्तिमतः॥१ बिना जयग्नि। किलक्षणः कलमामलाः कखां रम्यां मां श्रियं मलं धार• यन्तीति रामनदीनतादायिनः शमनस्य यमस्य हीनतां ददतीत्येवंशीलाः । भव्याः यत्यादसेक्या सुखयशांति अजयन्ति । कलमामला: कलमः शावितद्वदमला: शपनीनतादा शमस्य नहीनता समुद्रत्वं ददतीति नदीनामिनः नहीनस्तस्य भाषः । यिनः या श्री बिद्यते येषां ते यिनः ॥ २॥ मतं जिनोहं जयति । वापिसत्सभाजितं वादिनां सत्सभयाऽजितं मल. धनं संघमितुमशक्यं परमतापहं परमं तापं हन्तीति तं । यामं व्रतसमूहं राती तं । मनोभीष्टां यां लक्ष्मी सभाजितं पूजितं मलं भृशं धनं परमतापहं परमत अपहन्तीति । यां श्रियं अरं अत्यर्थ ददत् ॥ ३ ॥ रोहिणी जयति । परा प्रकृष्टा अमरहिता रोगरहिता पायता विस्ती पुरवराजिता सुरवरैरजिता विशुद्धसुरभी धेनुं आरोहिणी । अपरा न विद्यन्ते परे शत्रयो यस्याः सा । श्रमरहिता देवेभ्यो हिता भायता, सुरवराजिता पायो साभस्ता श्री प्रसवः प्राणाः रवः शब्दस्तै राजिता ॥४॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51