Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 31
________________ (शार्दूलविक्रीडितं वचम् भीमम्धीवसुपूज्यराजतनय श्रीवासुपूज्य प्रभो!, नवा केवलिन सदार्यमसमं भव्या मह पावनम् । विमापी समन्ति नोचमतमं देखावली सेवितं, . ... नवा के बलिनं मदायमसमं मव्यामहं पावनम् ॥ १॥ बर्हन्तोदरात पोधिषीजजलदा देवासुरुः समे, "ते क्त्वानि भृतंप्रमावनिकरा विज्ञातमोदानि में। ये विश्वे सुविधीन् ययुः शिवपदं खाज्ञारमासभिशां: दे तथा निभृतप्रमावनिकरा विज्ञातमोदानि मे ॥२॥ वाणी ते जिननाथ ! कल्मषहरा देयादमंदा-सदं, "सघोगांगदकामला भवपरा भूतिप्रदाऽनाविला ।। या तापं प्रणिहन्ति संतत महोदनेमता निर्वृत्ति, मयोगांऽगद कामलाऽभवपरा भूतिप्रदानाऽबिला ।।३। देवी शान्तिकदस्तु मा सुग्नरै यो स्तूपते नित्यशः, श्रीशान्ति वरलामनाऽसरहिता वित्रासितासऽजस...पाणौ राजति कुण्डिकामृतभृता यस्या परा निर्मिताश्री शान्ति वरला सनाऽमरहिता विस्था-सिताराजरा॥४॥ व्याख्या हे श्रीवासुपूज्य-! के गराः पावनं पवित्रं महं-उत्सवं न लभमित किन्तु सर्वेऽपि । त्वा-वां नत्वा प्रणम्य केवतिनं सदार्यमसमं सदा अर्यम्णा सूर्येण सम-तुल्यं भव्यामहं भविनां मामान्-रोगान हन्तीति । पावन पाया रक्षाया वनं उद्यान बसिन बलसहिन सनां मार्य-स्वामिनम् ॥ १॥ ते इमे ममे सर्वेऽहन्तो मे-मह तत्वानि देयासुः । किशक्षणाः मृतभावनिकरा: प्रभाक्सहा किलानि तत्वानि विज्ञातमोदानि-विहातो मोदः पर.

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51