Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 29
________________ स्य तं ॥१ ॥ जिनवरा ! मम कर्मणां जयं विरचयन्तु । गतमोहरणा गती मोहरणों येषां ते । घना निचलाः परश्वासी आजिः पराजिः पराजिश्च नवरागच तमश्च पराजिनवरागतमासि, नानि हियंते यैस्ते । घना मेधाः ॥२॥ . हे जिनेश ! नव मतं विगतनसां मतपापानां हृदयं समयते प्रामोति । गमकामितं । हे हृदयंगम ! सनां काषितं वांछितं वितरत् वदत् ॥ ३ ॥ मानवी भुवि विजयते । किसाणा प्रवरदा प्रकृष्ट बरं ददातीति । नवमानवरा नवेन मानेन चरा प्रधाना । अविना प्रवरा ये दानव-मानवाः यो मध्ये विशेषेण राजिता ॥ ४ ॥ श्री श्रेयांसजिन स्तुतिः। (हरिणी छन्दः) अतिशयवरं श्रीश्रेयांसं जिनं वृजिनापहं, अमितममलं भा-मा-गेहं महामि तमंचितम् । यमिहमुदिता ध्यायतीन्द्रादयोऽपि दिवानिशं , शमित-ममलंभामागेहं महामित-मंचितम् ।।१।। जिनगणमिमं वन्दे भक्त्या गुणैः प्रवरैरलं कृत-मह-मायासं सज्जातमोद-मदारुणम् । चरणमचरत्तीनं योत्र स्तुतो जगदीश्वरी, कृतमह-मायासं सज्जातमो दम दारुणम् ॥२॥ जिनमत-मदो वन्दे यच्छत् सदाच्छविराजितं, विदितकमनं ताभोगं वारिवाशमरीतिदम् । वितरति पदं सद्यो यदै सुरासुर संस्तुतं, विदितक-मनन्ताऽभोगंधाऽरिताच-मरीतिदम्

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51