________________
स्य तं ॥१ ॥
जिनवरा ! मम कर्मणां जयं विरचयन्तु । गतमोहरणा गती मोहरणों येषां ते । घना निचलाः परश्वासी आजिः पराजिः पराजिश्च नवरागच तमश्च पराजिनवरागतमासि, नानि हियंते यैस्ते । घना मेधाः ॥२॥ .
हे जिनेश ! नव मतं विगतनसां मतपापानां हृदयं समयते प्रामोति । गमकामितं । हे हृदयंगम ! सनां काषितं वांछितं वितरत् वदत् ॥ ३ ॥
मानवी भुवि विजयते । किसाणा प्रवरदा प्रकृष्ट बरं ददातीति । नवमानवरा नवेन मानेन चरा प्रधाना । अविना प्रवरा ये दानव-मानवाः यो मध्ये विशेषेण राजिता ॥ ४ ॥
श्री श्रेयांसजिन स्तुतिः।
(हरिणी छन्दः) अतिशयवरं श्रीश्रेयांसं जिनं वृजिनापहं,
अमितममलं भा-मा-गेहं महामि तमंचितम् । यमिहमुदिता ध्यायतीन्द्रादयोऽपि दिवानिशं ,
शमित-ममलंभामागेहं महामित-मंचितम् ।।१।। जिनगणमिमं वन्दे भक्त्या गुणैः प्रवरैरलं
कृत-मह-मायासं सज्जातमोद-मदारुणम् । चरणमचरत्तीनं योत्र स्तुतो जगदीश्वरी,
कृतमह-मायासं सज्जातमो दम दारुणम् ॥२॥ जिनमत-मदो वन्दे यच्छत् सदाच्छविराजितं,
विदितकमनं ताभोगं वारिवाशमरीतिदम् । वितरति पदं सद्यो यदै सुरासुर संस्तुतं,
विदितक-मनन्ताऽभोगंधाऽरिताच-मरीतिदम्