Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown
View full book text
________________
विवतु महाकाली सौख्यं शवान् दधती गुरुन,
पर-मधुभदाहीनाकारा यतीहितराजिता। परपविफलावालीषण्टाघरानमरोनता,
परममदाहीनाकाराऽऽपतीहितराजिता ॥४॥ ध्यात्म अहं तं श्रीश्रेयांस महानि पूजयामि। समितमं प्रकृष्टः शमीसमितमस्त भामागेहं भा कान्तिामा श्रौतयोगेंहं चितं पूजितं शमितं शातं। अमलंभामागेहं भामस्त्र कोपस्स अगेई अस्थानं महामितं महः उत्सर मिसं अंचितं अं पर ब्रह्म तेन चितं म्याप्तं । ॐ परब्रमणि इत्यनेकार्थः ॥ १ ॥
महंजिनगणं इमं वन्दे । गुणैः प्रवरैः अलंकृत अपायासं अपगतखेदं मज्जातमोदं सत् प्रधानो जातो मोदो यस्य तं । अदालणं सौम्यं यश्चरणं चारित्रं अचात् । कृतमहं कृतोत्सवं यथास्यात् । अपाथासं पायान् विधान् अस्यति यत् तत् । सज्जातमः सज्ज तमः पुण्यं यत्र तत् । दमेन इन्द्रियदर्मन दा.
अहं दो जिनमतं वन्दे । विदितः रितः कमनः कामो येन तत् विवितकमनं । ताभोगं यच्छन् ददत् तायाः त्रियो भोगं । पारिताशमरीसिदं वारितः अशमः कोपो क्या सा पारिताशमा तां रीति ददातीति । यत् सद्भपः पदं वितरति । विदितकं विख्यातसुखं अनन्ताभोगं अनन्ताभोगो विस्तारो यत्र तत्। वा समुचये । भरिताशं रितां श्वनि विनतीति । परीतिदंबरीति यति खंडयतीति ॥३॥
काखी! सौख्यं वितरतु । परं प्रकृष्टं । अशुभदा अशुभच्छेत्री महीनाकारा भहीनः सर्पः तद्न् श्राकारो यस्याः । यतीहित्तराजिता यतीनां हितेम बाहितेन राजिता परमशुभदा प्रकृष्ट कल्याणदात्री। अकारा कारा गुप्तिगृहं तेन रहिता। आयताहिरा भावती उत्तरकाले : श्री हितं च ते राति दक्ते या सा । अजिता
श्रीवासुपूज्य जिन स्तुतिः ।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51