________________
श्रीअनन्त-जिन-स्तुतिः ।
(द्रतविलंबित बन्दः). अतनुतापद-मेन-मदारुणं,
जिनमनन्त-मनन्तगुणं श्रये. अतनुता-पदमेन मदारुणं,
य इह-मोह-महो ! विभुरस्मयम् ।। १.॥ अशमिनो मतिदानरमाभृतः, .
. शमयता-जिनराजगणः स नः । अशमिनोऽमतिदानरमाभृतः,
ममजयय इहात्मरिपून क्षणान् ।। २ ।। अकृतकं दलिनाहितसम्पदं,
जिनवरागम-मेन-मुपास्महे । अकृत कं दलिताऽऽहितसंपदं,
य इह वादिगणं न पदाग्शिनम् ॥ ३ ॥ समरसादितदानवतानवाऽ--
वतु नतान् धृतदीप्तिरिहाच्युता । . समरसाऽदितदा नवताऽनवा,
सदसि चापकरा हयगामिनी ॥४॥ व्याख्या---एनं अनन्तं जिनं अहं श्रय संवे। किलक्षणं अतनुनापदं . तनोः कामस्य तापं ददातीति तं । अदामग्ण अस सौम्य एनं कं ? यो विभुमहिं । अहो ! इति आश्चर्ये अस्मयं निरहंकारं अतनुत अकृत, किलक्षणं अपदमनमदारुणं अपगतो दमो यस्मात् स: अपदमः तसा इनः स्वागी । मदेन अहमः महामणः अपदमेनश्वासो मदारुणश्च तं ॥१॥