________________
मानन्दो येतानि ये विश्व सुविधीन शोमनाचारान् तत्त्वा विस्तार्य शिम ययुः,स्वाशारमायाः सनिशान्ते-
सहे निभृतप्रभावनिकराः निभृता निवासमा कान्तिर्यस्यामवनी धगयां तस्याः कं सुखं राति ददति ये ते मुक्तिमुखपदा हति भावः । विज्ञातमोदान् विहेभ्योऽतमः पुण्यं ददति ये ते तान् ॥२॥
हे जिननाथ ! ते नव बाखी मुदं देयात् । सघस्तकालं गांगदमक्षा अंगाया इदं गार्ग दकं नीरं तद्वदमला भवपराभूतिप्रदा भवस्य पराभूति पराम नथति छिनति । अनापिला शुद्धा सन् प्रधानो योगः सयोगः तस्यागानि प्रा. णायामादीनि ददातीति, तस्य सम्बोधनम् । कामला काम लुनातीति । चमबपरा मोचपरा,भूतिप्रदाना भूतेः प्रदानं यम्यां सा । अषिला न विद्यते पिक२कं यस्यां सा ॥३॥
बरखा हंसी श्रासनं यस्याः सा । अमर हिता रोगरहिता बित्रासितारा वित्रासितं भारं अरिसमूहो यया सा । अजरा निर्मिता श्री शान्तिः निर्मिताकता अभियाः मलदम्याः शान्ति र्यया सा । बरला वर खाति दत्ते या सा । सदासना अमरहिता अमरेभ्यो हिता वित्रा विद्ज्ञानं त्रायते या सावित्रा । खिता उज्ज्वला राजरा राजाचन्द्रस्तद्वत् रा रीप्ति यस्याः ॥ ४॥
श्रीविमल-जिन-स्तुतिः ।
(पृथ्वी छन्दः) जगज्जनितमंगल कलितकीर्निकोलाहलं,
नवानि विमलं हितं दलितविग्रहं भावतः । सुखानि वितरत्यलं चरणपंकजं यस्य सद,
नवानि विमलं हितं दलितविग्रहं भावतः ॥१॥ जिना अनितविस्मया जगति विस्फुरस्कीर्तिमि
जयंति कलमामलाः शमनदीनसादायिनः । यदंत्रिवरसेवया मुखपशासि भव्या जनेऽ--
जबम्ति कलमामला शमनदीनवादा यिनः ॥२॥