Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown
View full book text
________________
अधीः, तेषां अपहारे क्षमा समर्था । सदाना दानसहिता । पुनः किंभूता ? भखीकालयशा-अलीक-असत्यं अलयोऽपध्यानं श्यति-चिनत्ति । नीत्या कहिता। अपायापहा-विग्रह: अरं प्रत्यर्थ क्षमा यस्याः । “नानुस्वरविसर्गों तु, चित्रभंगायसंमतौ ॥ ४॥
श्री अजितजिन स्तुतिः।
(उपेन्द्रवज्रावृत्तम् ) जितारिजातं नमतो हरन्तं, स्मराऽजितं मानव मोहरागम् । जयत्यलं यो यशसो-ज्वलेन, स्मराजितं माऽननमो हरागं । जिना जयं ते त्रिजगममस्या, दिशन्तु मे शंसितपुण्य मेदाः । यद्वार विधत्तेऽत्र नरं जितोर दिशं तु मे सितपुण्यभेदाः। जिनागमानन्दितसत्त्व स त्वं,दिशानिश कल्पित कंदलालम्। कपालता येन छता त्वयाऽत-दिशानिशं कल्पितकंदलालऽम् पर्वि दधानाच्छविभाषिताशं, सामानसीमा मवता-सताशा। यास्तूयतेऽलं मुशा विशासत, सामानसीमाऽमवतात्तताशा।
व्याख्या-हे मानव ! अजितं जिनं स्मर । मोहरागं हरन्तं, जितारेः सुतं स्मरेण अजितं स्वयशसा हरागं कैलासं जयति । किंभूतः ? मानवमः मया श्रियाऽनवमो रभ्यः ॥१॥
ते जिना जयं दिशतु । मे मह्यं शंसिताः कथिताः पुण्यभेदायैस्ते। यद्वार येषां वाणी नरं, मेशं-लक्ष्मीशं विधत्ते । तु पुनः जितोगदिशं विधत्ते जिता अयों दिशो येन तं। किंभूता वाग् सितपुण्यभा-सिता उज्वला पुण्या पवित्रा भा यस्याः । किंभूताः ? ईदाः- श्रीदाः ॥२॥
हे जिनागम ! स त्वं मे-मयं शं सुखं दिश देहि । किंभूतं अनि न विद्यते इ. कामो यत्र तत् । कल्पितः छेदितः दलस्य कलहस्य थालः उपक्रमो येन तत् । येन त्वया कृपालताऽसं मुशं कल्पितकंदला निर्मितकंदाकृता । किंभूतेन

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51