Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 18
________________ प्राप्तविशा प्राप्ता दिशो येन सर्वदिक् ख्यातत्वात् ॥ ३ ॥ सा मानसी मां अवतात् रक्षतु, किंभूता तताशा विस्तीर्णवांछा या सुदृशा विशा सम्यगहशा मानवेन स्तूयते । कीदृशेन अमवता ज्ञानवता, किंभूता सत्सा प्रधानश्रीः । मानसीमा अहं कृतेः सीमा मर्यादा । पुनः किंभूता भात्तताशाआत्ता गृहीता-ता यैस्ते पात्तताः शत्रवस्तान् अनाति भक्षयति या ॥४॥ श्री संभवजिन स्तुतिः। (शालिनी वृत्तम्) वन्दे देवं संभवं भावतस्तं, सेनाजातं योजिताशं सदालम् । बाबाबासं विद्विषां चाजयद्धे, सेनाजातं यो जिताशं सदालं। सल्लोकं तेऽवंतु क्त्वेऽतिसत्वाः, सर्वज्ञा-लीन-दिताशाविचित्रा: स्तोत्यानंदाद्यानमानप्रमाणान्, सर्वज्ञालीनंदिताशाविचित्राः सघो-वयं हंतु हृद्यार्थ सार्थः, सिद्धान्तोयं सजनानामपारः। बुद्धिं यच्छन् कुड्मलध्वंसने सत्, सिद्धांतोयं सजनानामपा-र: दद्यान्मोदं श्रृंखला वजपूर्वा, देवी तारा हार सारा-धिकारा। पोवासं संदधाना सदानं, दे-वीताराहारसाराधिका रा॥४॥ व्याख्या-सेनादेवी सुतं संभवं अहं वन्दे । किंभूतं योजिताशं योषिता प्रासायेन तं, सदाऽलं सदुपक्रमं यो भगवान् बाह्यं चाऽतरंग सेनाजातं सैन्यवृन्दं अजयत् । जिताशं सदा अलं भृशम् ॥ १॥ ते सर्वज्ञाः सल्लोकं अवंतु । किंभूतं लोकं तत्त्वे लीनं अतिसत्वाः बहुसाहसाः दिताशाः छिन्नतृष्णाः पंचवर्णाः । ते के-यान् सर्वज्ञाली सर्वविद्वत् श्रेणी स्तौति । किंभूता नंदिताशा हर्षितदिक । किंभूतं विशिष्टं विज्ञानं त्रायंते इति विचित्राः ॥ २॥ अयं सिद्धान्तः सज्जनानां अवयं पापं हन्तु । मनोज्ञार्थसमूहः न विद्यते

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51