Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 21
________________ सास्तु काली वराया-मरालीकला । भाति यत्कीर्ति हरदाना समा, सा-स्व कालीवरायामरालीकला ॥४॥ तं सुमतिं वयं अनारतं निरन्तरं मानसे चित्ते सरामः । किंभूतं स्मरेण अमोहितं । पुनः किंभूतं कल्याणदिनप्रभातं मानस्य सेनायां भरतं अनासक्तं ॥१॥ हे मानवाः । सार्चवारं सर्वज्ञसमूहं ध्यायत । किंभूतं धामं तेजो लाति ददातीति तं । किंभूतं -सजयेन प्रधानजयेन पामोदितं हर्षितं । किंभूतं सतां मानवाधामलं हरतं । सज्जयामोदितं सजे यामे व्रतसमूहे उदितं उदयं प्राप्तम् २ स श्रीकृतांत: सिद्धान्तः अभवाय मोक्षायास्तु । मोऽस्माकं किंभूतः भा सामस्त्येन महान् विक्रमो यस्य सः । पुनः किंभूतः नाशितो अभीकृतांती दारिद्रषयमी येन स । भवस्य आयामं विस्तारं हन्तीति । पुनः किंभूतः विक्रमः विशिष्टः क्रमः आधारो यस्य सः ॥ ३ ॥ ___ सा काली देवता वराय अस्तु भूयात् । किंभूता अमराली कला श्रम राल्याः देवत्रेणेः कं सुखं लाति ददातीति । यत्कीर्तिर्यस्याः कीर्ति भांति। किभूता समाः समस्ताः साः श्रियो ददाना । वर आयो लामो यस्याः सा बराया। पुनः किंभूता कालीवरईश्वरः पा सामस्त्येन या लक्ष्मीः मराखी राजांची तद्वन् मनोहरा ॥ ४ ॥ श्री पद्मप्रभजिन स्तुतिः। (वसंततिलका छन्दः) पाचप्रमी भवतु मूर्तिरिय मदे मे, या परागविमया रुचिरा-जितेना। भयांसि या च तनुते विनता-नुता स्तां, यापपरा गविमयारूचिराऽजितेना ॥१॥ सा बैनपद्धति-रनुद्धत इबिरसाद ,

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51