Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 24
________________ रुचिरकचिभृताशा पाणिना शं दधाना, पर मतिशयसारा सारदाना समाना ॥४॥ __व्याख्या-स श्रीसुपार्श्वः पापं हरतु । मम यः तापं शमयति । कि लक्षणः कार्यमालाभहृद्यः कार्य च मा च कार्यमे तयोर्लाभेन हृद्यः यस्य भवस्या अनः सं सुखं श्रयति गच्छति। किंभूतं ममताकार्यमा ममतापके तृष्णा कई मेऽर्थमा सूर्यः भलाभ हानि हरतीति ॥ १॥ अमलयालः उद्यमो यस्याःसा । जनानां यतीनां च कृतः कामो भिलाषो यया सा । यामदाना यामस्य व्रतसमूहस्य दानं यस्याः सा । गतारागतं ारे अरिवन्दं यस्याः सा । सा का? यो विशां मानवानां कृतकलिमलनासं जनयति रचयति स्मृता । किंभूता कृलकामायामदा कृतकाच ते अमाश्च कृतकामास्तेषां पायामं विस्तारं यति खंडयति या सा । पुनः किंभूता नागताग पद्मवत्तारा उजाला नागः । मगजेपो चेत्यनेकार्थः ।। २ ॥ भो भव्य ! इह तं श्रीजिनेन्द्रागमं मह पूजय । कीदृशं तमोदं पापच्छेदकं सुप्रभावंचितामं सुप्रभया सुकांत्या, वंचिता श्रमा रोगा येन तं । दुर्जनानां पर मवरवचोभिः। अहतं अक्षतं इहतमोदं ए: कामस्य हतो मोदी येन स तं । सष्ठप्रभावं चितामं चितं स्फीतं श्रमं ज्ञानं यत्र तं ॥३॥ श्री महामानसी ! मे मस्यं परं प्रकष्टं सुखं दिशतु । कीदृशी अतिशयसारा अनिशयेन साः श्री: राति दत्त या मा। भासारदाना आसारो वेगवान् वर्षः तहहानं यस्याः मा । असमाना गुरुतरा परौ च तो मतिशयौ च परमनिशयो ताभ्यां सारा रुचिरा । सारदाना सारदायाः अाना प्राणरूया सखीन्यात् समाना साईकारा ॥४॥ श्री चन्द्रप्रभजिन स्तुतिः । (मन्दाक्रान्ता छन्दः) देवं चन्द्रप्रभजिन-मिमं चन्द्रगौरांगभासं, मन्दे मायासह-मह-महो! राजिताशं तमीम् ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51