Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 25
________________ की योऽलं जयति जगदानंदकंदोमवेत्रा पन्देऽमायासहमहमहोराजिताशं तमीम् ॥१॥ सार्वव्यहो विनस्तु परं विश्वविश्वप्रशखा, वो भण्या ! लयहमकरो दक्षपालोपकारी । कामारि यो हतमद-मलं भाववैर्यद्रिीदे संबोमव्यालयद-मकरो-दक्षमालोपकारी ॥२॥ श्रीसिद्धान्तो धृतधनरसः सिन्धुवत्पूरिताशा, स्तादस्ताघः सुरचितमहा जीवनोदी नसार । योऽर्थ पत्ते किल बहु पहावी वधाढ्यं तथाष स्ता-दस्तापः सुरचितमहाजीवनोदीनतारः॥३ पायादिव्यांशपविधरा सिन्धुरारूढदेहा, सायाऽलीलामुदितहदयानी तिमत्तापराशा । वजांकृश्याश्रितसुखकरा हेमगीगस्तविना , सा यालीलामुदितहृदयानीतिमत्तापराशा ॥४॥ व्याख्या-अहो । इति सम्बोधने । अहं तं देवं चन्द्रप्रभं मन्दे स्तुवे । किंभूतं मायासह राजिताशं रेण कामेनाऽजिता श्राशा वांछा यस्य तं । तं ईशं यः कीर्त्यातमीशं चन्द्र जयति । भवे अमन्द प्रचुरे । किं लक्षणं अमायासहमहमहोराजिताशं अमो-रोगः आयासः खेदः तो हन्तीति अमयासहा महा उन्सवाः महस्तेजस्ताभ्यां राजिता भाशा दिशो येन सः । पश्चात् कर्मधारयः ॥१॥ __ हे भव्या सार्वव्यूहो जिनगणो वो युष्मभ्यं शं वितरतु । किंलक्षणः लयदमकरः लयश्च दमश्च तो करोतीति । दक्षमालाया विच्छेणेः उपकारी यः। कामारि कामवैरिणं हृतमदं अकरोत् । माववैरिण एवाद्रयस्तेषां मैदे शंबः पविः । पुनः किंभूतः अक्षमालोपकारी अक्षमा लोपकर्ता । प्रभम् पालयं नरकाचं ददा

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51