Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown
View full book text
________________
१२
तीति तं । कामारे विशेषणं ॥२॥
श्रीसिद्धान्तः पूरिताशः स्तात् । अस्तापः अस्तानि अधानि पापानि येन सः । सुरश्चितं व्याप्तं महस्तेजो यस्य सः। जीवान नोदयति प्रेरयति धर्मविधौ स जीवनोदी । न तं पार यस्मात् स नतारः यः,बई मर्थ थी। किल क्षणः अहावी मार विकार रहितः तथा वधात्य जंतुं अधस्तान् नरकादिषु धत्ते । अस्ताषः अगाधः । पुनः किंभूतः सुरचितमहाजीवनः सुष्ठु रचितं महागीननं रक्षा येन सः । श्रीननार: नदीनता रानि दवातीति । सिन्धुपचे पुरचितो देवन्याप्तो महाजीवनोडी महाजीवप्रेरकः ननार : श्याम इति यः । महावीवधाय महाभारादपं अधस्तात् धत्ते । महाजीवनं जलं नदीना हीनः तो श्रियं रातीति अवीनतारः । कर्मधारयः ॥ ३ ॥
__ मा बज्रांकुशी पायात् । नील्यामत्ता पराशा परान् शत्रून् अन्नातीति । मह थायेन लामेन वर्तते या सा साया। पुनः किंभूता बालीडामुदितहत् श्रालीनां पसीनां ईडा स्तुतिः तस्या या मुदः हर्षाः, तत्र इतं गतं हृद् हृदयं यस्याः मा । पुनः किंभूता अयानीतिमत्तापराशा अया अश्रीः म तिमान अन्याय. वान् तबोस्नापरा तापदात्री आशा यस्याः मा ॥४॥
श्रीसुविपिजिन स्तुतिः।
(उपेन्द्रवजा बन्दः) समाधिलीना सुविधिर्जिनेशः,
पायात् सदा नोऽमदनोदितभी।। कर्पूरगौरांग विराजमानो
पायात्सदानो मदनोदित श्रीः ॥ १॥ जिनवजःस्ताव मीतिहन्ता,
विज्ञानरो! बोषिकरो रमारः। यत्सेवयावादखिलेटलामो,

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51