Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown
View full book text
________________
सा॥३॥
हे गांधारि ! ख मकनी पातु । इनवती स्वामिवती । ईरितं कंपितं बाई दुः गया-सा । किंभूता महारिहरिणी महतः अरीन् हरतीति । पुनः किंभूता नयमादरामा न्वायशब्दमनोहरा । विभूता सायामहारिहरिणीनयना सह पायामेन वर्तते ये , ते सायामे , सायामे च ने हारिणी च सायामहारिली हरिणी नमने.इव नयने यस्थाः सा । अदरा भयरहिता । मा मां कर्मतापनम् ॥ ॥
श्री सुपार्श्वजिन स्तुतिः।"
(मालिनी सन्दः) हरतु दुरिवहन्ता श्रीसुगावः स पापं,
शपयति मम तापं कार्यमालामहयः । इह महदविनाशं यस्य भक्त्या जनो वै,
श-पयति ममतापंकाऽर्यमाऽलामह ॥१॥ जयति जिनवगलीसामलालातिकाला,
जनयति कृतकामा यामदाना गतारा । कतकलिमलनाशं संस्मृता या विशां श्रा,
अन यति कृतकाऽमायाम-दा नागतास ॥२॥ निहत सकलसन्द्रं श्रीजिनेन्द्रागमं मो!,
पह तमिह तमोदं अप्रभावंचितामम् । परम वरवचोमिनित्यशो दुर्जनाना
महत-मिहतमोदं सुप्रमा चितामम् ॥ ३ ॥ दिशह सुखमदारं श्रीमहापानसी ! मे,
पा-मतिशयसारासारदानाऽसमाना।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51