Book Title: Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZZ Unknown
View full book text
________________
नालीकालयशालिनीतिकलि तापायाऽपहारक्षमा । धते पुस्तक-मुत्तमं निजकरे या मोरदेहा सदा, नाऽलीकालयशालिनीतिकलितापायापहारक्षमा ॥ ४ ॥
व्याख्या-अहं तं नामिसूनुं जिन स्तुवे। किंभूतं ? नित्यो यः श्रानन्दस्तन्मयं अनघ-पापहीनं विश्वरां-विश्वखामिनं कलं-याम-यमसमूहं लाति ददातीति, तं रा ला दाने । परं-प्रकृष्टं मोदात्-हर्षात् । पुनः किंभूतं ? तमस्तापदं-तमसः पापस्य तापं ददातीति तं । तं के ? यनदोनित्यः सम्बन्धः, विश्वे सर्वेयोगिनो, यं नित्यं ध्यायन्ति । किंभूतं ? अरांकलयामल-प्रशंक:-शंकार हितो यो लयो ध्यानविशेषस्तेनामल-निर्मलं । पराः प्रकृष्टा महायस्मात्तं । मया बिया उदातं अस्तापदं-अस्ता आपदो येन तं। किंभूता ? सुन्दरभावभावितधियो-सुन्दर भावेन भाविता धीर्येषां ते ॥१॥
ते जिनेश्वराः शिवसुखं यच्छन्तु-दिशतु । त्रैलोक्येन वंद्याः क्रमा येषां ते। ते के ? ये भव्यक्रमहारिणो-भव्याचारमनोज्ञाः । यशश्च भा च यशोमे असमे च ते यशो मे च असमयशोमे ते वर्द्धयन्तीति । कामदा:-वांछितदाः । पुन: किंभूता? श्रीसंघलोके-मंगलानि तन्वानाः । किंभूताः ? पतनरहिताः । किंभूते ? सदाये सत् प्रधान आयो-लाभो यस्य तस्मिन् । किंभृताः ? भव्यक्रमहारिणो भविनां अक्रमं अनाचारं हरन्तीति । पुनः किंभृता: ? असमयशोभावनाःपरमतशोभा'छेदकाः कन्दर्पच्छेदकाः ॥१॥
गीवाणी सतां-भवस्य प्रतनुतां-कृशत्वं प्रतनुतां विस्तारयतु । किंभूता ? भावारिमेदे-भाववैरिविनाशे बाणप्रखरा-बाणतीक्ष्णा । अत्यन्तकामा अत्यन्तकामानां असुहृन्-अमित्ररूपा । पामोदितोद्गीवाणप्रखरा-मामोदितोगीर्वाणा चासौप्रखरा-प्रकर्षण खं सुखं राति-दत्ते इति । 'समिद्रियवर्गशूनम्' इत्येकाक्षरामिधानान् । पुन: किंभूता? असतां अत्यन्तका-अतिक्रान्तयमा मासुहत् रोगप्राणहारिणी ॥ ३ ॥
सा श्रुतदेवता शं देयात् सदासना। किंभूता? नालीकालयशाविनीनालीकं कमलं तस्याऽलयेन शोभमाना । पुनः किंभूता ? इति कलि तापंऽया

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51