________________
ॐ अहं नमः। महाकवि पंडित श्रीसुन्दर-गणि-प्रणीता
स्वोपज्ञ-वृत्त्या च सुशोभिता
श्रीचतुर्विंशतिजिन स्तुतिः।
श्री युगादिदेव स्तुतिः ।
(शार्दूलविक्रीडितं वृत्तम्) नित्यानन्दमयं स्तुवे तमनघं श्रीनामिसनुं जिनं, विश्वेशं कलयापलं पर-महं मोदात्तमस्तापदम् । नित्यं सुन्दर भाव भावितधियो ध्यायन्ति यं योगिनो, विश्वेऽशंकलयामलं परमहं मोदात्त-मस्तापदम् ॥१॥ ते यच्छन्तु जिनेश्वराः शिवसुखं त्रैलोक्यवंचक्रमां, ये भव्यक्रमहारिणोऽसमयशोभावर्द्धनाः कामदाः । तन्वाना नवमङ्गलान्य-नवमाः श्रीसंघलोके सदा-. ये भव्यक्रमहारिणोऽसमयशो मा वर्द्धनाः कामदाः ॥२॥ श्रीसार्वप्रभवा भवस्य विभवद्भावारिभेदे भृशं, गी-णिप्रखरा सतां प्रतनुतामत्यन्तकामासुहृत् । पापच्यापहरा धुताऽपिनिकरा संद्धीकराऽमोदितोवीर्वाणप्रखरा सतां प्रतनुतापत्यन्तकाऽमासुहत् ॥ ३ ॥ देयाच्छं श्रुतदेवता भगवती सा हंसयानासना,