Book Title: Charanvyuha Vyakhya Author(s): Publisher: View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शनत्रयम्॥३४५॥ सप्तर्चस्मशतंज्ञेयंविंशतिश्चाधिकास्मृता॥१२९अष्टऋचान्नुपञ्चाशत्सवाधिकंतवच ॥५॥दशाधिकहिसहस्तपञ्चशाखासुनिश्चितावर्गा:सज्जानसक्तस चत्वारश्यातमीलिनारवंपारायणेप्रो॥ तावासडरमेन न्यूनतः॥१ॐ मिसेकाक्षरंबह्मनादविन्दुकलात्मकम्॥ त्रिदेववंत्रिमात्रपतिस। नातनमासर्वजगत्से तं परमात्मानमीश्वरम्वदनारायणदेवनिरवयंनिरज्जनम्॥कृसहेपायनबन्देगु रुंवेदमहानिधिम्॥येन चरणव्यू हेपशाखावेदानितंकतातहि यशोनकगरुबेदनलोकनितम्ानलातु शाकलाचार्यतथैवंज्वाश्वलायनम्॥एवंपरंपराप्राप्तंबालरूमहागुरुम्यस्थप्रसादागारमामिचरणव्यूह सज्ञकम्॥ अथातश्चरणव्यू हव्याख्यास्यामः अघशब्दोमङ्गलेषस्तावेच अथशब्दःपूर्वमेवमन-लार्थइस मार्थः॥अतःहेत्वर्थः॥चरणमूहावेदराशेषतविभागातचरणउच्यते॥तस्सव्यूहःसमुदायःचतुर्वेदानांसम दायस्तंव्यारख्यास्यामइत्यर्थःकथमेकवेदः तदक्तमारण्यके।सबैवेदाःसर्वपोषाएकैवमाहतिःप्राणए वप्राणऋचइलेवविद्यादितिातस्यचतुर्बिभागा:रुतातथाचोक्तंभागवतेदशमस्कंषष्ठाध्याये।तेनास चतरोवेदांश्चतुर्भिर्वदनैः प्रभुः॥सव्याहृतिकान्सोंकारश्वतुहेत्रिविचक्षणः॥पुत्रानध्यापयामासब्रह्मपनि) For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 48