Book Title: Canonical Niksepa
Author(s): Bansidhar Bhatt
Publisher: Bharatiya Vidya Prakashan

Previous | Next

Page 89
________________ 64 kālao kevac-ciram hoi?" "Goyana, jaha (nnenan) anto-muhuttan), ukko (senan) sāgarovanssahassam sairegam." ------ [II:] "apajjatta-eg'indie nam, bhante, (apajjatta-eg'-indie tti) kālao kevac-ciram hoi?" "Goyama, jahanneṇam anto-mu (huttan), ukkosena vi antomuhuttam." (evam apajjatta-be-indie, -te-indie, -caur'-indie) jāva pañc'-indiyaapajjattae. [III:] "pajjattaga-eg'-indie nam, bhante, (pajjattaga-eg'-indie tti) kālao kevac-ciram hoi?" "Goyamā, jahanneṇam anto-muhuttam, ukkosenam samkhijjāim vāsa-sahassain." evay [pajjatta-] be-indie vi. navaran sankhejjāin vāsāiņ. "[pajjatta-] te-indie nam, bhante, (pajjatta-te-indie tti kālao kevac-ciram hoi?" "Goyama, jahanne= pan anto-muhuttag, ukkosenan) sankhejjā rā'indiyā." [pajjatta-] caur"-indie pan, sankhejjā māsā, pajjatta-pañc-indie, sāgarovana-saya-puhattan siregan. ------ THIRD KALA MOTIF APPA-BAHU THE CANONICAL NIKSEPA [I:] "eg'-indiyassa nam, bhante, kevaiyam kalam antaram hoi?" "Goyama, jahanneṇam anto-muhuttam, ukkoseṇan do sāgarovana-sahassain sankhejja-väsa-m-abbhahiyain." indiyassa nam (bhante) antaram kālao kevac-ciram hoi?" "Goyama, jahannenam antomuhuttam, ukkosenam vanassai-kālo." evam te-indiyassa, caur-indiyassa, pañcêndiyassa. [II] apajjat taganam evam ceva. [III:] pajjattagana vi evam ceva. | 224 | ------ ➖➖➖➖➖ [I] "eesi nam, bhante, eg'-indi (ya)-be-in (diya)-te-in (diya)-cau(r'-indiya)-pañc'indiyāṇam kayare 2 (kayare)hinto appā vā bahuyā vā tullā vā vises'-āhiyā vā?" "Goyama, savva-tthovā pañcêndiyā, caur'-indiyā vises'-āhiyā, te-indiyā vises'-āhiya, be-indiyā vises'-āhiya, eg'-indiya ananta-guņā. [II:] evam apajjat tagānam: savva-tthovā pañcêndiyā apajjattaga, caur'-indiyā apajjattagā vises'-āhiyā, te-indiya apajjat tagā vises'-āhiyā, be-indiyā apajjattagā vises'-āhiyā, eg'-indiyā apajjattagā ananta-guņā, sa-indiya apa (jjat tagā) vi (ses'-āhiyā). [III:] savva-tthovā caur'-indiyā pajjattaga, pañcêndiya pajjattagā vises'-āhiyā, be-indiya-pajjattagā vises'-āhiyā, teindiya-pajjattagā vises'-āhiyā, eg'-indiya-pajjattagā ananta-guņā, sa-indiyā pajjattagā vises'-āhiyā." [IV] "eesi nam, bhante, sa-indiyānam pajjat taga-apajjattagānam kayare 2 (kayare) hinto (appā vā bahuyā vā tullā vā vises'-āhiyā vā)?" "Goyama, savvatthova sa-indiya apajjattagā, sa-indiyā pajjattagā sankhejja-gunā." eva ey-indiyā vi. "eesi nam, bhante, be-indiyanam pajjat tapajjat tagaṇam kayare 2 (kayare) hinto appā vā bahuyā vā tulla va vises'-ahiyā vā?" "Goyama, savva-tthovā be-indiyā pajjattagā, apajjattaga asamkhejja-guna." evan têndiya-caur' -indiya-pañcêndiyā vi. [V:] "eesi nam, bhante, eg'-indiyānam be-indi (yanam) te-indi (yanam) caur'-indi (yāṇam) pañcêndiyāṇam pajjat tagānam apajjat tagānam ya kayare 2 (kayarehinto appā vā bahuyā vā tulla vā vises'-āhiyā vā)?" "Goyama, savva-tthovā caur'-indiyā pajjattagā, pañcêndiyā pajjattagā vises'-āhiya, be-indiya pajjattagā vises'-ahiya, te-indiya pajjattagā vises'ähiyā, pallcendiya apajjattaga asarkhejja-guņā, caur-indiya apajjatta vises'-hiya, teindiya-apajjattā vises'-āhiyā, be-indiya apajjattā vises'-āhiyā, eg'-indiya-apajjattā ➖➖➖➖➖➖ ➖➖➖➖➖➖ "be ------

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192