Book Title: Canonical Niksepa
Author(s): Bansidhar Bhatt
Publisher: Bharatiya Vidya Prakashan

Previous | Next

Page 185
________________ ĀCĀRA "atthi me aya uvavāie, n' atthi me aya uvavāie BHANGT MATERIAL (SEE PP.61-62) siya v' ege anugacchanti, a-siya v' ege anugacchanti APPENDIX VIII SÜTRAKṚTA samiyam ti mannamānassa egayā samiyā hoti, saniyan ti mannaniņassa egayā a-saniya hoti, a-saniyan ti mannannassa egay samiya hoti, a-samiyam ti mannamānassa egaya a-samiya hoti 1.1.1.2 (S.I, p.1) 1.5.5.314 (S.I, p.18) ...... 1.5.5.315 (S.I, p.18) aha, bhikkhū, jāņijjā cattāri bhāsa-jjāyāin, tan jah:saccam egam padhamam bhasa-jjāyaṇ, biyam mosam, taiyam sacca-mosam, jam n' eva saccam n' eva mosam n' eva sacca-mosam, a-saccamosam nama cauttham bhasa-jātam. 2.4.1.771 (S.I, p.67) The passage recurs in the third Añga: Sthana 4.1.297 (S.I, p.223). taha giram samarabbha atthi punnam ti no vae / ahavā n' atthi punnam ti evam eyam maha-bbhayam // (vs.513)

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192